Sanskrit tools

Sanskrit declension


Declension of भर्त्सिता bhartsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्त्सिता bhartsitā
भर्त्सिते bhartsite
भर्त्सिताः bhartsitāḥ
Vocative भर्त्सिते bhartsite
भर्त्सिते bhartsite
भर्त्सिताः bhartsitāḥ
Accusative भर्त्सिताम् bhartsitām
भर्त्सिते bhartsite
भर्त्सिताः bhartsitāḥ
Instrumental भर्त्सितया bhartsitayā
भर्त्सिताभ्याम् bhartsitābhyām
भर्त्सिताभिः bhartsitābhiḥ
Dative भर्त्सितायै bhartsitāyai
भर्त्सिताभ्याम् bhartsitābhyām
भर्त्सिताभ्यः bhartsitābhyaḥ
Ablative भर्त्सितायाः bhartsitāyāḥ
भर्त्सिताभ्याम् bhartsitābhyām
भर्त्सिताभ्यः bhartsitābhyaḥ
Genitive भर्त्सितायाः bhartsitāyāḥ
भर्त्सितयोः bhartsitayoḥ
भर्त्सितानाम् bhartsitānām
Locative भर्त्सितायाम् bhartsitāyām
भर्त्सितयोः bhartsitayoḥ
भर्त्सितासु bhartsitāsu