| Singular | Dual | Plural |
Nominativo |
भर्त्सिता
bhartsitā
|
भर्त्सिते
bhartsite
|
भर्त्सिताः
bhartsitāḥ
|
Vocativo |
भर्त्सिते
bhartsite
|
भर्त्सिते
bhartsite
|
भर्त्सिताः
bhartsitāḥ
|
Acusativo |
भर्त्सिताम्
bhartsitām
|
भर्त्सिते
bhartsite
|
भर्त्सिताः
bhartsitāḥ
|
Instrumental |
भर्त्सितया
bhartsitayā
|
भर्त्सिताभ्याम्
bhartsitābhyām
|
भर्त्सिताभिः
bhartsitābhiḥ
|
Dativo |
भर्त्सितायै
bhartsitāyai
|
भर्त्सिताभ्याम्
bhartsitābhyām
|
भर्त्सिताभ्यः
bhartsitābhyaḥ
|
Ablativo |
भर्त्सितायाः
bhartsitāyāḥ
|
भर्त्सिताभ्याम्
bhartsitābhyām
|
भर्त्सिताभ्यः
bhartsitābhyaḥ
|
Genitivo |
भर्त्सितायाः
bhartsitāyāḥ
|
भर्त्सितयोः
bhartsitayoḥ
|
भर्त्सितानाम्
bhartsitānām
|
Locativo |
भर्त्सितायाम्
bhartsitāyām
|
भर्त्सितयोः
bhartsitayoḥ
|
भर्त्सितासु
bhartsitāsu
|