| Singular | Dual | Plural |
Nominative |
भर्ष्टव्या
bharṣṭavyā
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्याः
bharṣṭavyāḥ
|
Vocative |
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्याः
bharṣṭavyāḥ
|
Accusative |
भर्ष्टव्याम्
bharṣṭavyām
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्याः
bharṣṭavyāḥ
|
Instrumental |
भर्ष्टव्यया
bharṣṭavyayā
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्याभिः
bharṣṭavyābhiḥ
|
Dative |
भर्ष्टव्यायै
bharṣṭavyāyai
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्याभ्यः
bharṣṭavyābhyaḥ
|
Ablative |
भर्ष्टव्यायाः
bharṣṭavyāyāḥ
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्याभ्यः
bharṣṭavyābhyaḥ
|
Genitive |
भर्ष्टव्यायाः
bharṣṭavyāyāḥ
|
भर्ष्टव्ययोः
bharṣṭavyayoḥ
|
भर्ष्टव्यानाम्
bharṣṭavyānām
|
Locative |
भर्ष्टव्यायाम्
bharṣṭavyāyām
|
भर्ष्टव्ययोः
bharṣṭavyayoḥ
|
भर्ष्टव्यासु
bharṣṭavyāsu
|