Sanskrit tools

Sanskrit declension


Declension of भर्ष्टव्या bharṣṭavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्ष्टव्या bharṣṭavyā
भर्ष्टव्ये bharṣṭavye
भर्ष्टव्याः bharṣṭavyāḥ
Vocative भर्ष्टव्ये bharṣṭavye
भर्ष्टव्ये bharṣṭavye
भर्ष्टव्याः bharṣṭavyāḥ
Accusative भर्ष्टव्याम् bharṣṭavyām
भर्ष्टव्ये bharṣṭavye
भर्ष्टव्याः bharṣṭavyāḥ
Instrumental भर्ष्टव्यया bharṣṭavyayā
भर्ष्टव्याभ्याम् bharṣṭavyābhyām
भर्ष्टव्याभिः bharṣṭavyābhiḥ
Dative भर्ष्टव्यायै bharṣṭavyāyai
भर्ष्टव्याभ्याम् bharṣṭavyābhyām
भर्ष्टव्याभ्यः bharṣṭavyābhyaḥ
Ablative भर्ष्टव्यायाः bharṣṭavyāyāḥ
भर्ष्टव्याभ्याम् bharṣṭavyābhyām
भर्ष्टव्याभ्यः bharṣṭavyābhyaḥ
Genitive भर्ष्टव्यायाः bharṣṭavyāyāḥ
भर्ष्टव्ययोः bharṣṭavyayoḥ
भर्ष्टव्यानाम् bharṣṭavyānām
Locative भर्ष्टव्यायाम् bharṣṭavyāyām
भर्ष्टव्ययोः bharṣṭavyayoḥ
भर्ष्टव्यासु bharṣṭavyāsu