| Singular | Dual | Plural |
Nominativo |
भर्ष्टव्या
bharṣṭavyā
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्याः
bharṣṭavyāḥ
|
Vocativo |
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्याः
bharṣṭavyāḥ
|
Acusativo |
भर्ष्टव्याम्
bharṣṭavyām
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्याः
bharṣṭavyāḥ
|
Instrumental |
भर्ष्टव्यया
bharṣṭavyayā
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्याभिः
bharṣṭavyābhiḥ
|
Dativo |
भर्ष्टव्यायै
bharṣṭavyāyai
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्याभ्यः
bharṣṭavyābhyaḥ
|
Ablativo |
भर्ष्टव्यायाः
bharṣṭavyāyāḥ
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्याभ्यः
bharṣṭavyābhyaḥ
|
Genitivo |
भर्ष्टव्यायाः
bharṣṭavyāyāḥ
|
भर्ष्टव्ययोः
bharṣṭavyayoḥ
|
भर्ष्टव्यानाम्
bharṣṭavyānām
|
Locativo |
भर्ष्टव्यायाम्
bharṣṭavyāyām
|
भर्ष्टव्ययोः
bharṣṭavyayoḥ
|
भर्ष्टव्यासु
bharṣṭavyāsu
|