Singular | Dual | Plural | |
Nominative |
भलत्रम्
bhalatram |
भलत्रे
bhalatre |
भलत्राणि
bhalatrāṇi |
Vocative |
भलत्र
bhalatra |
भलत्रे
bhalatre |
भलत्राणि
bhalatrāṇi |
Accusative |
भलत्रम्
bhalatram |
भलत्रे
bhalatre |
भलत्राणि
bhalatrāṇi |
Instrumental |
भलत्रेण
bhalatreṇa |
भलत्राभ्याम्
bhalatrābhyām |
भलत्रैः
bhalatraiḥ |
Dative |
भलत्राय
bhalatrāya |
भलत्राभ्याम्
bhalatrābhyām |
भलत्रेभ्यः
bhalatrebhyaḥ |
Ablative |
भलत्रात्
bhalatrāt |
भलत्राभ्याम्
bhalatrābhyām |
भलत्रेभ्यः
bhalatrebhyaḥ |
Genitive |
भलत्रस्य
bhalatrasya |
भलत्रयोः
bhalatrayoḥ |
भलत्राणाम्
bhalatrāṇām |
Locative |
भलत्रे
bhalatre |
भलत्रयोः
bhalatrayoḥ |
भलत्रेषु
bhalatreṣu |