Singular | Dual | Plural | |
Nominativo |
भलत्रम्
bhalatram |
भलत्रे
bhalatre |
भलत्राणि
bhalatrāṇi |
Vocativo |
भलत्र
bhalatra |
भलत्रे
bhalatre |
भलत्राणि
bhalatrāṇi |
Acusativo |
भलत्रम्
bhalatram |
भलत्रे
bhalatre |
भलत्राणि
bhalatrāṇi |
Instrumental |
भलत्रेण
bhalatreṇa |
भलत्राभ्याम्
bhalatrābhyām |
भलत्रैः
bhalatraiḥ |
Dativo |
भलत्राय
bhalatrāya |
भलत्राभ्याम्
bhalatrābhyām |
भलत्रेभ्यः
bhalatrebhyaḥ |
Ablativo |
भलत्रात्
bhalatrāt |
भलत्राभ्याम्
bhalatrābhyām |
भलत्रेभ्यः
bhalatrebhyaḥ |
Genitivo |
भलत्रस्य
bhalatrasya |
भलत्रयोः
bhalatrayoḥ |
भलत्राणाम्
bhalatrāṇām |
Locativo |
भलत्रे
bhalatre |
भलत्रयोः
bhalatrayoḥ |
भलत्रेषु
bhalatreṣu |