| Singular | Dual | Plural |
Nominative |
भल्लपुच्छी
bhallapucchī
|
भल्लपुच्छ्यौ
bhallapucchyau
|
भल्लपुच्छ्यः
bhallapucchyaḥ
|
Vocative |
भल्लपुच्छि
bhallapucchi
|
भल्लपुच्छ्यौ
bhallapucchyau
|
भल्लपुच्छ्यः
bhallapucchyaḥ
|
Accusative |
भल्लपुच्छीम्
bhallapucchīm
|
भल्लपुच्छ्यौ
bhallapucchyau
|
भल्लपुच्छीः
bhallapucchīḥ
|
Instrumental |
भल्लपुच्छ्या
bhallapucchyā
|
भल्लपुच्छीभ्याम्
bhallapucchībhyām
|
भल्लपुच्छीभिः
bhallapucchībhiḥ
|
Dative |
भल्लपुच्छ्यै
bhallapucchyai
|
भल्लपुच्छीभ्याम्
bhallapucchībhyām
|
भल्लपुच्छीभ्यः
bhallapucchībhyaḥ
|
Ablative |
भल्लपुच्छ्याः
bhallapucchyāḥ
|
भल्लपुच्छीभ्याम्
bhallapucchībhyām
|
भल्लपुच्छीभ्यः
bhallapucchībhyaḥ
|
Genitive |
भल्लपुच्छ्याः
bhallapucchyāḥ
|
भल्लपुच्छ्योः
bhallapucchyoḥ
|
भल्लपुच्छीनाम्
bhallapucchīnām
|
Locative |
भल्लपुच्छ्याम्
bhallapucchyām
|
भल्लपुच्छ्योः
bhallapucchyoḥ
|
भल्लपुच्छीषु
bhallapucchīṣu
|