Sanskrit tools

Sanskrit declension


Declension of भल्लाक्ष bhallākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भल्लाक्षः bhallākṣaḥ
भल्लाक्षौ bhallākṣau
भल्लाक्षाः bhallākṣāḥ
Vocative भल्लाक्ष bhallākṣa
भल्लाक्षौ bhallākṣau
भल्लाक्षाः bhallākṣāḥ
Accusative भल्लाक्षम् bhallākṣam
भल्लाक्षौ bhallākṣau
भल्लाक्षान् bhallākṣān
Instrumental भल्लाक्षेण bhallākṣeṇa
भल्लाक्षाभ्याम् bhallākṣābhyām
भल्लाक्षैः bhallākṣaiḥ
Dative भल्लाक्षाय bhallākṣāya
भल्लाक्षाभ्याम् bhallākṣābhyām
भल्लाक्षेभ्यः bhallākṣebhyaḥ
Ablative भल्लाक्षात् bhallākṣāt
भल्लाक्षाभ्याम् bhallākṣābhyām
भल्लाक्षेभ्यः bhallākṣebhyaḥ
Genitive भल्लाक्षस्य bhallākṣasya
भल्लाक्षयोः bhallākṣayoḥ
भल्लाक्षाणाम् bhallākṣāṇām
Locative भल्लाक्षे bhallākṣe
भल्लाक्षयोः bhallākṣayoḥ
भल्लाक्षेषु bhallākṣeṣu