| Singular | Dual | Plural |
Nominativo |
भल्लाक्षः
bhallākṣaḥ
|
भल्लाक्षौ
bhallākṣau
|
भल्लाक्षाः
bhallākṣāḥ
|
Vocativo |
भल्लाक्ष
bhallākṣa
|
भल्लाक्षौ
bhallākṣau
|
भल्लाक्षाः
bhallākṣāḥ
|
Acusativo |
भल्लाक्षम्
bhallākṣam
|
भल्लाक्षौ
bhallākṣau
|
भल्लाक्षान्
bhallākṣān
|
Instrumental |
भल्लाक्षेण
bhallākṣeṇa
|
भल्लाक्षाभ्याम्
bhallākṣābhyām
|
भल्लाक्षैः
bhallākṣaiḥ
|
Dativo |
भल्लाक्षाय
bhallākṣāya
|
भल्लाक्षाभ्याम्
bhallākṣābhyām
|
भल्लाक्षेभ्यः
bhallākṣebhyaḥ
|
Ablativo |
भल्लाक्षात्
bhallākṣāt
|
भल्लाक्षाभ्याम्
bhallākṣābhyām
|
भल्लाक्षेभ्यः
bhallākṣebhyaḥ
|
Genitivo |
भल्लाक्षस्य
bhallākṣasya
|
भल्लाक्षयोः
bhallākṣayoḥ
|
भल्लाक्षाणाम्
bhallākṣāṇām
|
Locativo |
भल्लाक्षे
bhallākṣe
|
भल्लाक्षयोः
bhallākṣayoḥ
|
भल्लाक्षेषु
bhallākṣeṣu
|