Sanskrit tools

Sanskrit declension


Declension of भल्लात bhallāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भल्लातः bhallātaḥ
भल्लातौ bhallātau
भल्लाताः bhallātāḥ
Vocative भल्लात bhallāta
भल्लातौ bhallātau
भल्लाताः bhallātāḥ
Accusative भल्लातम् bhallātam
भल्लातौ bhallātau
भल्लातान् bhallātān
Instrumental भल्लातेन bhallātena
भल्लाताभ्याम् bhallātābhyām
भल्लातैः bhallātaiḥ
Dative भल्लाताय bhallātāya
भल्लाताभ्याम् bhallātābhyām
भल्लातेभ्यः bhallātebhyaḥ
Ablative भल्लातात् bhallātāt
भल्लाताभ्याम् bhallātābhyām
भल्लातेभ्यः bhallātebhyaḥ
Genitive भल्लातस्य bhallātasya
भल्लातयोः bhallātayoḥ
भल्लातानाम् bhallātānām
Locative भल्लाते bhallāte
भल्लातयोः bhallātayoḥ
भल्लातेषु bhallāteṣu