Singular | Dual | Plural | |
Nominativo |
भल्लातः
bhallātaḥ |
भल्लातौ
bhallātau |
भल्लाताः
bhallātāḥ |
Vocativo |
भल्लात
bhallāta |
भल्लातौ
bhallātau |
भल्लाताः
bhallātāḥ |
Acusativo |
भल्लातम्
bhallātam |
भल्लातौ
bhallātau |
भल्लातान्
bhallātān |
Instrumental |
भल्लातेन
bhallātena |
भल्लाताभ्याम्
bhallātābhyām |
भल्लातैः
bhallātaiḥ |
Dativo |
भल्लाताय
bhallātāya |
भल्लाताभ्याम्
bhallātābhyām |
भल्लातेभ्यः
bhallātebhyaḥ |
Ablativo |
भल्लातात्
bhallātāt |
भल्लाताभ्याम्
bhallātābhyām |
भल्लातेभ्यः
bhallātebhyaḥ |
Genitivo |
भल्लातस्य
bhallātasya |
भल्लातयोः
bhallātayoḥ |
भल्लातानाम्
bhallātānām |
Locativo |
भल्लाते
bhallāte |
भल्लातयोः
bhallātayoḥ |
भल्लातेषु
bhallāteṣu |