Sanskrit tools

Sanskrit declension


Declension of भल्लातक bhallātaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भल्लातकम् bhallātakam
भल्लातके bhallātake
भल्लातकानि bhallātakāni
Vocative भल्लातक bhallātaka
भल्लातके bhallātake
भल्लातकानि bhallātakāni
Accusative भल्लातकम् bhallātakam
भल्लातके bhallātake
भल्लातकानि bhallātakāni
Instrumental भल्लातकेन bhallātakena
भल्लातकाभ्याम् bhallātakābhyām
भल्लातकैः bhallātakaiḥ
Dative भल्लातकाय bhallātakāya
भल्लातकाभ्याम् bhallātakābhyām
भल्लातकेभ्यः bhallātakebhyaḥ
Ablative भल्लातकात् bhallātakāt
भल्लातकाभ्याम् bhallātakābhyām
भल्लातकेभ्यः bhallātakebhyaḥ
Genitive भल्लातकस्य bhallātakasya
भल्लातकयोः bhallātakayoḥ
भल्लातकानाम् bhallātakānām
Locative भल्लातके bhallātake
भल्लातकयोः bhallātakayoḥ
भल्लातकेषु bhallātakeṣu