| Singular | Dual | Plural |
Nominativo |
भल्लातकम्
bhallātakam
|
भल्लातके
bhallātake
|
भल्लातकानि
bhallātakāni
|
Vocativo |
भल्लातक
bhallātaka
|
भल्लातके
bhallātake
|
भल्लातकानि
bhallātakāni
|
Acusativo |
भल्लातकम्
bhallātakam
|
भल्लातके
bhallātake
|
भल्लातकानि
bhallātakāni
|
Instrumental |
भल्लातकेन
bhallātakena
|
भल्लातकाभ्याम्
bhallātakābhyām
|
भल्लातकैः
bhallātakaiḥ
|
Dativo |
भल्लातकाय
bhallātakāya
|
भल्लातकाभ्याम्
bhallātakābhyām
|
भल्लातकेभ्यः
bhallātakebhyaḥ
|
Ablativo |
भल्लातकात्
bhallātakāt
|
भल्लातकाभ्याम्
bhallātakābhyām
|
भल्लातकेभ्यः
bhallātakebhyaḥ
|
Genitivo |
भल्लातकस्य
bhallātakasya
|
भल्लातकयोः
bhallātakayoḥ
|
भल्लातकानाम्
bhallātakānām
|
Locativo |
भल्लातके
bhallātake
|
भल्लातकयोः
bhallātakayoḥ
|
भल्लातकेषु
bhallātakeṣu
|