Sanskrit tools

Sanskrit declension


Declension of भल्लूकयुवन् bhallūkayuvan, m.

Reference(s): Müller p. 90, §199 - .
SingularDualPlural
Nominative भल्लूकयुवा bhallūkayuvā
भल्लूकयुवानौ bhallūkayuvānau
भल्लूकयुवानः bhallūkayuvānaḥ
Vocative भल्लूकयुवन् bhallūkayuvan
भल्लूकयुवानौ bhallūkayuvānau
भल्लूकयुवानः bhallūkayuvānaḥ
Accusative भल्लूकयुवानम् bhallūkayuvānam
भल्लूकयुवानौ bhallūkayuvānau
भल्लूकयूनः bhallūkayūnaḥ
Instrumental भल्लूकयूना bhallūkayūnā
भल्लूकयुवभ्याम् bhallūkayuvabhyām
भल्लूकयुवभिः bhallūkayuvabhiḥ
Dative भल्लूकयूने bhallūkayūne
भल्लूकयुवभ्याम् bhallūkayuvabhyām
भल्लूकयुवभ्यः bhallūkayuvabhyaḥ
Ablative भल्लूकयूनः bhallūkayūnaḥ
भल्लूकयुवभ्याम् bhallūkayuvabhyām
भल्लूकयुवभ्यः bhallūkayuvabhyaḥ
Genitive भल्लूकयूनः bhallūkayūnaḥ
भल्लूकयूनोः bhallūkayūnoḥ
भल्लूकयूनाम् bhallūkayūnām
Locative भल्लूकयूनि bhallūkayūni
भल्लूकयूनोः bhallūkayūnoḥ
भल्लूकयुवसु bhallūkayuvasu