| Singular | Dual | Plural |
Nominative |
भल्लूकयुवा
bhallūkayuvā
|
भल्लूकयुवानौ
bhallūkayuvānau
|
भल्लूकयुवानः
bhallūkayuvānaḥ
|
Vocative |
भल्लूकयुवन्
bhallūkayuvan
|
भल्लूकयुवानौ
bhallūkayuvānau
|
भल्लूकयुवानः
bhallūkayuvānaḥ
|
Accusative |
भल्लूकयुवानम्
bhallūkayuvānam
|
भल्लूकयुवानौ
bhallūkayuvānau
|
भल्लूकयूनः
bhallūkayūnaḥ
|
Instrumental |
भल्लूकयूना
bhallūkayūnā
|
भल्लूकयुवभ्याम्
bhallūkayuvabhyām
|
भल्लूकयुवभिः
bhallūkayuvabhiḥ
|
Dative |
भल्लूकयूने
bhallūkayūne
|
भल्लूकयुवभ्याम्
bhallūkayuvabhyām
|
भल्लूकयुवभ्यः
bhallūkayuvabhyaḥ
|
Ablative |
भल्लूकयूनः
bhallūkayūnaḥ
|
भल्लूकयुवभ्याम्
bhallūkayuvabhyām
|
भल्लूकयुवभ्यः
bhallūkayuvabhyaḥ
|
Genitive |
भल्लूकयूनः
bhallūkayūnaḥ
|
भल्लूकयूनोः
bhallūkayūnoḥ
|
भल्लूकयूनाम्
bhallūkayūnām
|
Locative |
भल्लूकयूनि
bhallūkayūni
|
भल्लूकयूनोः
bhallūkayūnoḥ
|
भल्लूकयुवसु
bhallūkayuvasu
|