| Singular | Dual | Plural |
Nominativo |
भल्लूकयुवा
bhallūkayuvā
|
भल्लूकयुवानौ
bhallūkayuvānau
|
भल्लूकयुवानः
bhallūkayuvānaḥ
|
Vocativo |
भल्लूकयुवन्
bhallūkayuvan
|
भल्लूकयुवानौ
bhallūkayuvānau
|
भल्लूकयुवानः
bhallūkayuvānaḥ
|
Acusativo |
भल्लूकयुवानम्
bhallūkayuvānam
|
भल्लूकयुवानौ
bhallūkayuvānau
|
भल्लूकयूनः
bhallūkayūnaḥ
|
Instrumental |
भल्लूकयूना
bhallūkayūnā
|
भल्लूकयुवभ्याम्
bhallūkayuvabhyām
|
भल्लूकयुवभिः
bhallūkayuvabhiḥ
|
Dativo |
भल्लूकयूने
bhallūkayūne
|
भल्लूकयुवभ्याम्
bhallūkayuvabhyām
|
भल्लूकयुवभ्यः
bhallūkayuvabhyaḥ
|
Ablativo |
भल्लूकयूनः
bhallūkayūnaḥ
|
भल्लूकयुवभ्याम्
bhallūkayuvabhyām
|
भल्लूकयुवभ्यः
bhallūkayuvabhyaḥ
|
Genitivo |
भल्लूकयूनः
bhallūkayūnaḥ
|
भल्लूकयूनोः
bhallūkayūnoḥ
|
भल्लूकयूनाम्
bhallūkayūnām
|
Locativo |
भल्लूकयूनि
bhallūkayūni
|
भल्लूकयूनोः
bhallūkayūnoḥ
|
भल्लूकयुवसु
bhallūkayuvasu
|