Herramientas de sánscrito

Declinación del sánscrito


Declinación de भल्लूकयुवन् bhallūkayuvan, m.

Referencia(s) (en inglés): Müller p. 90, §199 - .
SingularDualPlural
Nominativo भल्लूकयुवा bhallūkayuvā
भल्लूकयुवानौ bhallūkayuvānau
भल्लूकयुवानः bhallūkayuvānaḥ
Vocativo भल्लूकयुवन् bhallūkayuvan
भल्लूकयुवानौ bhallūkayuvānau
भल्लूकयुवानः bhallūkayuvānaḥ
Acusativo भल्लूकयुवानम् bhallūkayuvānam
भल्लूकयुवानौ bhallūkayuvānau
भल्लूकयूनः bhallūkayūnaḥ
Instrumental भल्लूकयूना bhallūkayūnā
भल्लूकयुवभ्याम् bhallūkayuvabhyām
भल्लूकयुवभिः bhallūkayuvabhiḥ
Dativo भल्लूकयूने bhallūkayūne
भल्लूकयुवभ्याम् bhallūkayuvabhyām
भल्लूकयुवभ्यः bhallūkayuvabhyaḥ
Ablativo भल्लूकयूनः bhallūkayūnaḥ
भल्लूकयुवभ्याम् bhallūkayuvabhyām
भल्लूकयुवभ्यः bhallūkayuvabhyaḥ
Genitivo भल्लूकयूनः bhallūkayūnaḥ
भल्लूकयूनोः bhallūkayūnoḥ
भल्लूकयूनाम् bhallūkayūnām
Locativo भल्लूकयूनि bhallūkayūni
भल्लूकयूनोः bhallūkayūnoḥ
भल्लूकयुवसु bhallūkayuvasu