Sanskrit tools

Sanskrit declension


Declension of भल्लटशतक bhallaṭaśataka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भल्लटशतकम् bhallaṭaśatakam
भल्लटशतके bhallaṭaśatake
भल्लटशतकानि bhallaṭaśatakāni
Vocative भल्लटशतक bhallaṭaśataka
भल्लटशतके bhallaṭaśatake
भल्लटशतकानि bhallaṭaśatakāni
Accusative भल्लटशतकम् bhallaṭaśatakam
भल्लटशतके bhallaṭaśatake
भल्लटशतकानि bhallaṭaśatakāni
Instrumental भल्लटशतकेन bhallaṭaśatakena
भल्लटशतकाभ्याम् bhallaṭaśatakābhyām
भल्लटशतकैः bhallaṭaśatakaiḥ
Dative भल्लटशतकाय bhallaṭaśatakāya
भल्लटशतकाभ्याम् bhallaṭaśatakābhyām
भल्लटशतकेभ्यः bhallaṭaśatakebhyaḥ
Ablative भल्लटशतकात् bhallaṭaśatakāt
भल्लटशतकाभ्याम् bhallaṭaśatakābhyām
भल्लटशतकेभ्यः bhallaṭaśatakebhyaḥ
Genitive भल्लटशतकस्य bhallaṭaśatakasya
भल्लटशतकयोः bhallaṭaśatakayoḥ
भल्लटशतकानाम् bhallaṭaśatakānām
Locative भल्लटशतके bhallaṭaśatake
भल्लटशतकयोः bhallaṭaśatakayoḥ
भल्लटशतकेषु bhallaṭaśatakeṣu