| Singular | Dual | Plural |
Nominative |
भल्लटशतकम्
bhallaṭaśatakam
|
भल्लटशतके
bhallaṭaśatake
|
भल्लटशतकानि
bhallaṭaśatakāni
|
Vocative |
भल्लटशतक
bhallaṭaśataka
|
भल्लटशतके
bhallaṭaśatake
|
भल्लटशतकानि
bhallaṭaśatakāni
|
Accusative |
भल्लटशतकम्
bhallaṭaśatakam
|
भल्लटशतके
bhallaṭaśatake
|
भल्लटशतकानि
bhallaṭaśatakāni
|
Instrumental |
भल्लटशतकेन
bhallaṭaśatakena
|
भल्लटशतकाभ्याम्
bhallaṭaśatakābhyām
|
भल्लटशतकैः
bhallaṭaśatakaiḥ
|
Dative |
भल्लटशतकाय
bhallaṭaśatakāya
|
भल्लटशतकाभ्याम्
bhallaṭaśatakābhyām
|
भल्लटशतकेभ्यः
bhallaṭaśatakebhyaḥ
|
Ablative |
भल्लटशतकात्
bhallaṭaśatakāt
|
भल्लटशतकाभ्याम्
bhallaṭaśatakābhyām
|
भल्लटशतकेभ्यः
bhallaṭaśatakebhyaḥ
|
Genitive |
भल्लटशतकस्य
bhallaṭaśatakasya
|
भल्लटशतकयोः
bhallaṭaśatakayoḥ
|
भल्लटशतकानाम्
bhallaṭaśatakānām
|
Locative |
भल्लटशतके
bhallaṭaśatake
|
भल्लटशतकयोः
bhallaṭaśatakayoḥ
|
भल्लटशतकेषु
bhallaṭaśatakeṣu
|