| Singular | Dual | Plural |
Nominativo |
भल्लटशतकम्
bhallaṭaśatakam
|
भल्लटशतके
bhallaṭaśatake
|
भल्लटशतकानि
bhallaṭaśatakāni
|
Vocativo |
भल्लटशतक
bhallaṭaśataka
|
भल्लटशतके
bhallaṭaśatake
|
भल्लटशतकानि
bhallaṭaśatakāni
|
Acusativo |
भल्लटशतकम्
bhallaṭaśatakam
|
भल्लटशतके
bhallaṭaśatake
|
भल्लटशतकानि
bhallaṭaśatakāni
|
Instrumental |
भल्लटशतकेन
bhallaṭaśatakena
|
भल्लटशतकाभ्याम्
bhallaṭaśatakābhyām
|
भल्लटशतकैः
bhallaṭaśatakaiḥ
|
Dativo |
भल्लटशतकाय
bhallaṭaśatakāya
|
भल्लटशतकाभ्याम्
bhallaṭaśatakābhyām
|
भल्लटशतकेभ्यः
bhallaṭaśatakebhyaḥ
|
Ablativo |
भल्लटशतकात्
bhallaṭaśatakāt
|
भल्लटशतकाभ्याम्
bhallaṭaśatakābhyām
|
भल्लटशतकेभ्यः
bhallaṭaśatakebhyaḥ
|
Genitivo |
भल्लटशतकस्य
bhallaṭaśatakasya
|
भल्लटशतकयोः
bhallaṭaśatakayoḥ
|
भल्लटशतकानाम्
bhallaṭaśatakānām
|
Locativo |
भल्लटशतके
bhallaṭaśatake
|
भल्लटशतकयोः
bhallaṭaśatakayoḥ
|
भल्लटशतकेषु
bhallaṭaśatakeṣu
|