Singular | Dual | Plural | |
Nominative |
भल्लाटः
bhallāṭaḥ |
भल्लाटौ
bhallāṭau |
भल्लाटाः
bhallāṭāḥ |
Vocative |
भल्लाट
bhallāṭa |
भल्लाटौ
bhallāṭau |
भल्लाटाः
bhallāṭāḥ |
Accusative |
भल्लाटम्
bhallāṭam |
भल्लाटौ
bhallāṭau |
भल्लाटान्
bhallāṭān |
Instrumental |
भल्लाटेन
bhallāṭena |
भल्लाटाभ्याम्
bhallāṭābhyām |
भल्लाटैः
bhallāṭaiḥ |
Dative |
भल्लाटाय
bhallāṭāya |
भल्लाटाभ्याम्
bhallāṭābhyām |
भल्लाटेभ्यः
bhallāṭebhyaḥ |
Ablative |
भल्लाटात्
bhallāṭāt |
भल्लाटाभ्याम्
bhallāṭābhyām |
भल्लाटेभ्यः
bhallāṭebhyaḥ |
Genitive |
भल्लाटस्य
bhallāṭasya |
भल्लाटयोः
bhallāṭayoḥ |
भल्लाटानाम्
bhallāṭānām |
Locative |
भल्लाटे
bhallāṭe |
भल्लाटयोः
bhallāṭayoḥ |
भल्लाटेषु
bhallāṭeṣu |