Singular | Dual | Plural | |
Nominativo |
भल्लाटः
bhallāṭaḥ |
भल्लाटौ
bhallāṭau |
भल्लाटाः
bhallāṭāḥ |
Vocativo |
भल्लाट
bhallāṭa |
भल्लाटौ
bhallāṭau |
भल्लाटाः
bhallāṭāḥ |
Acusativo |
भल्लाटम्
bhallāṭam |
भल्लाटौ
bhallāṭau |
भल्लाटान्
bhallāṭān |
Instrumental |
भल्लाटेन
bhallāṭena |
भल्लाटाभ्याम्
bhallāṭābhyām |
भल्लाटैः
bhallāṭaiḥ |
Dativo |
भल्लाटाय
bhallāṭāya |
भल्लाटाभ्याम्
bhallāṭābhyām |
भल्लाटेभ्यः
bhallāṭebhyaḥ |
Ablativo |
भल्लाटात्
bhallāṭāt |
भल्लाटाभ्याम्
bhallāṭābhyām |
भल्लाटेभ्यः
bhallāṭebhyaḥ |
Genitivo |
भल्लाटस्य
bhallāṭasya |
भल्लाटयोः
bhallāṭayoḥ |
भल्लाटानाम्
bhallāṭānām |
Locativo |
भल्लाटे
bhallāṭe |
भल्लाटयोः
bhallāṭayoḥ |
भल्लाटेषु
bhallāṭeṣu |