Sanskrit tools

Sanskrit declension


Declension of भल्लाल bhallāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भल्लालः bhallālaḥ
भल्लालौ bhallālau
भल्लालाः bhallālāḥ
Vocative भल्लाल bhallāla
भल्लालौ bhallālau
भल्लालाः bhallālāḥ
Accusative भल्लालम् bhallālam
भल्लालौ bhallālau
भल्लालान् bhallālān
Instrumental भल्लालेन bhallālena
भल्लालाभ्याम् bhallālābhyām
भल्लालैः bhallālaiḥ
Dative भल्लालाय bhallālāya
भल्लालाभ्याम् bhallālābhyām
भल्लालेभ्यः bhallālebhyaḥ
Ablative भल्लालात् bhallālāt
भल्लालाभ्याम् bhallālābhyām
भल्लालेभ्यः bhallālebhyaḥ
Genitive भल्लालस्य bhallālasya
भल्लालयोः bhallālayoḥ
भल्लालानाम् bhallālānām
Locative भल्लाले bhallāle
भल्लालयोः bhallālayoḥ
भल्लालेषु bhallāleṣu