Singular | Dual | Plural | |
Nominativo |
भल्लालः
bhallālaḥ |
भल्लालौ
bhallālau |
भल्लालाः
bhallālāḥ |
Vocativo |
भल्लाल
bhallāla |
भल्लालौ
bhallālau |
भल्लालाः
bhallālāḥ |
Acusativo |
भल्लालम्
bhallālam |
भल्लालौ
bhallālau |
भल्लालान्
bhallālān |
Instrumental |
भल्लालेन
bhallālena |
भल्लालाभ्याम्
bhallālābhyām |
भल्लालैः
bhallālaiḥ |
Dativo |
भल्लालाय
bhallālāya |
भल्लालाभ्याम्
bhallālābhyām |
भल्लालेभ्यः
bhallālebhyaḥ |
Ablativo |
भल्लालात्
bhallālāt |
भल्लालाभ्याम्
bhallālābhyām |
भल्लालेभ्यः
bhallālebhyaḥ |
Genitivo |
भल्लालस्य
bhallālasya |
भल्लालयोः
bhallālayoḥ |
भल्लालानाम्
bhallālānām |
Locativo |
भल्लाले
bhallāle |
भल्लालयोः
bhallālayoḥ |
भल्लालेषु
bhallāleṣu |