Singular | Dual | Plural | |
Nominative |
भल्लिका
bhallikā |
भल्लिके
bhallike |
भल्लिकाः
bhallikāḥ |
Vocative |
भल्लिके
bhallike |
भल्लिके
bhallike |
भल्लिकाः
bhallikāḥ |
Accusative |
भल्लिकाम्
bhallikām |
भल्लिके
bhallike |
भल्लिकाः
bhallikāḥ |
Instrumental |
भल्लिकया
bhallikayā |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकाभिः
bhallikābhiḥ |
Dative |
भल्लिकायै
bhallikāyai |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकाभ्यः
bhallikābhyaḥ |
Ablative |
भल्लिकायाः
bhallikāyāḥ |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकाभ्यः
bhallikābhyaḥ |
Genitive |
भल्लिकायाः
bhallikāyāḥ |
भल्लिकयोः
bhallikayoḥ |
भल्लिकानाम्
bhallikānām |
Locative |
भल्लिकायाम्
bhallikāyām |
भल्लिकयोः
bhallikayoḥ |
भल्लिकासु
bhallikāsu |