Singular | Dual | Plural | |
Nominativo |
भल्लिका
bhallikā |
भल्लिके
bhallike |
भल्लिकाः
bhallikāḥ |
Vocativo |
भल्लिके
bhallike |
भल्लिके
bhallike |
भल्लिकाः
bhallikāḥ |
Acusativo |
भल्लिकाम्
bhallikām |
भल्लिके
bhallike |
भल्लिकाः
bhallikāḥ |
Instrumental |
भल्लिकया
bhallikayā |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकाभिः
bhallikābhiḥ |
Dativo |
भल्लिकायै
bhallikāyai |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकाभ्यः
bhallikābhyaḥ |
Ablativo |
भल्लिकायाः
bhallikāyāḥ |
भल्लिकाभ्याम्
bhallikābhyām |
भल्लिकाभ्यः
bhallikābhyaḥ |
Genitivo |
भल्लिकायाः
bhallikāyāḥ |
भल्लिकयोः
bhallikayoḥ |
भल्लिकानाम्
bhallikānām |
Locativo |
भल्लिकायाम्
bhallikāyām |
भल्लिकयोः
bhallikayoḥ |
भल्लिकासु
bhallikāsu |