Sanskrit tools

Sanskrit declension


Declension of भल्वाचि bhalvāci, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भल्वाचिः bhalvāciḥ
भल्वाची bhalvācī
भल्वाचयः bhalvācayaḥ
Vocative भल्वाचे bhalvāce
भल्वाची bhalvācī
भल्वाचयः bhalvācayaḥ
Accusative भल्वाचिम् bhalvācim
भल्वाची bhalvācī
भल्वाचीन् bhalvācīn
Instrumental भल्वाचिना bhalvācinā
भल्वाचिभ्याम् bhalvācibhyām
भल्वाचिभिः bhalvācibhiḥ
Dative भल्वाचये bhalvācaye
भल्वाचिभ्याम् bhalvācibhyām
भल्वाचिभ्यः bhalvācibhyaḥ
Ablative भल्वाचेः bhalvāceḥ
भल्वाचिभ्याम् bhalvācibhyām
भल्वाचिभ्यः bhalvācibhyaḥ
Genitive भल्वाचेः bhalvāceḥ
भल्वाच्योः bhalvācyoḥ
भल्वाचीनाम् bhalvācīnām
Locative भल्वाचौ bhalvācau
भल्वाच्योः bhalvācyoḥ
भल्वाचिषु bhalvāciṣu