Singular | Dual | Plural | |
Nominativo |
भल्वाचिः
bhalvāciḥ |
भल्वाची
bhalvācī |
भल्वाचयः
bhalvācayaḥ |
Vocativo |
भल्वाचे
bhalvāce |
भल्वाची
bhalvācī |
भल्वाचयः
bhalvācayaḥ |
Acusativo |
भल्वाचिम्
bhalvācim |
भल्वाची
bhalvācī |
भल्वाचीन्
bhalvācīn |
Instrumental |
भल्वाचिना
bhalvācinā |
भल्वाचिभ्याम्
bhalvācibhyām |
भल्वाचिभिः
bhalvācibhiḥ |
Dativo |
भल्वाचये
bhalvācaye |
भल्वाचिभ्याम्
bhalvācibhyām |
भल्वाचिभ्यः
bhalvācibhyaḥ |
Ablativo |
भल्वाचेः
bhalvāceḥ |
भल्वाचिभ्याम्
bhalvācibhyām |
भल्वाचिभ्यः
bhalvācibhyaḥ |
Genitivo |
भल्वाचेः
bhalvāceḥ |
भल्वाच्योः
bhalvācyoḥ |
भल्वाचीनाम्
bhalvācīnām |
Locativo |
भल्वाचौ
bhalvācau |
भल्वाच्योः
bhalvācyoḥ |
भल्वाचिषु
bhalvāciṣu |