Sanskrit tools

Sanskrit declension


Declension of भीषटाचार्य bhīṣaṭācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भीषटाचार्यः bhīṣaṭācāryaḥ
भीषटाचार्यौ bhīṣaṭācāryau
भीषटाचार्याः bhīṣaṭācāryāḥ
Vocative भीषटाचार्य bhīṣaṭācārya
भीषटाचार्यौ bhīṣaṭācāryau
भीषटाचार्याः bhīṣaṭācāryāḥ
Accusative भीषटाचार्यम् bhīṣaṭācāryam
भीषटाचार्यौ bhīṣaṭācāryau
भीषटाचार्यान् bhīṣaṭācāryān
Instrumental भीषटाचार्येण bhīṣaṭācāryeṇa
भीषटाचार्याभ्याम् bhīṣaṭācāryābhyām
भीषटाचार्यैः bhīṣaṭācāryaiḥ
Dative भीषटाचार्याय bhīṣaṭācāryāya
भीषटाचार्याभ्याम् bhīṣaṭācāryābhyām
भीषटाचार्येभ्यः bhīṣaṭācāryebhyaḥ
Ablative भीषटाचार्यात् bhīṣaṭācāryāt
भीषटाचार्याभ्याम् bhīṣaṭācāryābhyām
भीषटाचार्येभ्यः bhīṣaṭācāryebhyaḥ
Genitive भीषटाचार्यस्य bhīṣaṭācāryasya
भीषटाचार्ययोः bhīṣaṭācāryayoḥ
भीषटाचार्याणाम् bhīṣaṭācāryāṇām
Locative भीषटाचार्ये bhīṣaṭācārye
भीषटाचार्ययोः bhīṣaṭācāryayoḥ
भीषटाचार्येषु bhīṣaṭācāryeṣu