| Singular | Dual | Plural |
Nominativo |
भीषटाचार्यः
bhīṣaṭācāryaḥ
|
भीषटाचार्यौ
bhīṣaṭācāryau
|
भीषटाचार्याः
bhīṣaṭācāryāḥ
|
Vocativo |
भीषटाचार्य
bhīṣaṭācārya
|
भीषटाचार्यौ
bhīṣaṭācāryau
|
भीषटाचार्याः
bhīṣaṭācāryāḥ
|
Acusativo |
भीषटाचार्यम्
bhīṣaṭācāryam
|
भीषटाचार्यौ
bhīṣaṭācāryau
|
भीषटाचार्यान्
bhīṣaṭācāryān
|
Instrumental |
भीषटाचार्येण
bhīṣaṭācāryeṇa
|
भीषटाचार्याभ्याम्
bhīṣaṭācāryābhyām
|
भीषटाचार्यैः
bhīṣaṭācāryaiḥ
|
Dativo |
भीषटाचार्याय
bhīṣaṭācāryāya
|
भीषटाचार्याभ्याम्
bhīṣaṭācāryābhyām
|
भीषटाचार्येभ्यः
bhīṣaṭācāryebhyaḥ
|
Ablativo |
भीषटाचार्यात्
bhīṣaṭācāryāt
|
भीषटाचार्याभ्याम्
bhīṣaṭācāryābhyām
|
भीषटाचार्येभ्यः
bhīṣaṭācāryebhyaḥ
|
Genitivo |
भीषटाचार्यस्य
bhīṣaṭācāryasya
|
भीषटाचार्ययोः
bhīṣaṭācāryayoḥ
|
भीषटाचार्याणाम्
bhīṣaṭācāryāṇām
|
Locativo |
भीषटाचार्ये
bhīṣaṭācārye
|
भीषटाचार्ययोः
bhīṣaṭācāryayoḥ
|
भीषटाचार्येषु
bhīṣaṭācāryeṣu
|