Sanskrit tools

Sanskrit declension


Declension of भुक्कभूपाल bhukkabhūpāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्कभूपालः bhukkabhūpālaḥ
भुक्कभूपालौ bhukkabhūpālau
भुक्कभूपालाः bhukkabhūpālāḥ
Vocative भुक्कभूपाल bhukkabhūpāla
भुक्कभूपालौ bhukkabhūpālau
भुक्कभूपालाः bhukkabhūpālāḥ
Accusative भुक्कभूपालम् bhukkabhūpālam
भुक्कभूपालौ bhukkabhūpālau
भुक्कभूपालान् bhukkabhūpālān
Instrumental भुक्कभूपालेन bhukkabhūpālena
भुक्कभूपालाभ्याम् bhukkabhūpālābhyām
भुक्कभूपालैः bhukkabhūpālaiḥ
Dative भुक्कभूपालाय bhukkabhūpālāya
भुक्कभूपालाभ्याम् bhukkabhūpālābhyām
भुक्कभूपालेभ्यः bhukkabhūpālebhyaḥ
Ablative भुक्कभूपालात् bhukkabhūpālāt
भुक्कभूपालाभ्याम् bhukkabhūpālābhyām
भुक्कभूपालेभ्यः bhukkabhūpālebhyaḥ
Genitive भुक्कभूपालस्य bhukkabhūpālasya
भुक्कभूपालयोः bhukkabhūpālayoḥ
भुक्कभूपालानाम् bhukkabhūpālānām
Locative भुक्कभूपाले bhukkabhūpāle
भुक्कभूपालयोः bhukkabhūpālayoḥ
भुक्कभूपालेषु bhukkabhūpāleṣu