| Singular | Dual | Plural |
Nominativo |
भुक्कभूपालः
bhukkabhūpālaḥ
|
भुक्कभूपालौ
bhukkabhūpālau
|
भुक्कभूपालाः
bhukkabhūpālāḥ
|
Vocativo |
भुक्कभूपाल
bhukkabhūpāla
|
भुक्कभूपालौ
bhukkabhūpālau
|
भुक्कभूपालाः
bhukkabhūpālāḥ
|
Acusativo |
भुक्कभूपालम्
bhukkabhūpālam
|
भुक्कभूपालौ
bhukkabhūpālau
|
भुक्कभूपालान्
bhukkabhūpālān
|
Instrumental |
भुक्कभूपालेन
bhukkabhūpālena
|
भुक्कभूपालाभ्याम्
bhukkabhūpālābhyām
|
भुक्कभूपालैः
bhukkabhūpālaiḥ
|
Dativo |
भुक्कभूपालाय
bhukkabhūpālāya
|
भुक्कभूपालाभ्याम्
bhukkabhūpālābhyām
|
भुक्कभूपालेभ्यः
bhukkabhūpālebhyaḥ
|
Ablativo |
भुक्कभूपालात्
bhukkabhūpālāt
|
भुक्कभूपालाभ्याम्
bhukkabhūpālābhyām
|
भुक्कभूपालेभ्यः
bhukkabhūpālebhyaḥ
|
Genitivo |
भुक्कभूपालस्य
bhukkabhūpālasya
|
भुक्कभूपालयोः
bhukkabhūpālayoḥ
|
भुक्कभूपालानाम्
bhukkabhūpālānām
|
Locativo |
भुक्कभूपाले
bhukkabhūpāle
|
भुक्कभूपालयोः
bhukkabhūpālayoḥ
|
भुक्कभूपालेषु
bhukkabhūpāleṣu
|