Sanskrit tools

Sanskrit declension


Declension of भुग्ना bhugnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुग्ना bhugnā
भुग्ने bhugne
भुग्नाः bhugnāḥ
Vocative भुग्ने bhugne
भुग्ने bhugne
भुग्नाः bhugnāḥ
Accusative भुग्नाम् bhugnām
भुग्ने bhugne
भुग्नाः bhugnāḥ
Instrumental भुग्नया bhugnayā
भुग्नाभ्याम् bhugnābhyām
भुग्नाभिः bhugnābhiḥ
Dative भुग्नायै bhugnāyai
भुग्नाभ्याम् bhugnābhyām
भुग्नाभ्यः bhugnābhyaḥ
Ablative भुग्नायाः bhugnāyāḥ
भुग्नाभ्याम् bhugnābhyām
भुग्नाभ्यः bhugnābhyaḥ
Genitive भुग्नायाः bhugnāyāḥ
भुग्नयोः bhugnayoḥ
भुग्नानाम् bhugnānām
Locative भुग्नायाम् bhugnāyām
भुग्नयोः bhugnayoḥ
भुग्नासु bhugnāsu