Singular | Dual | Plural | |
Nominativo |
भुग्ना
bhugnā |
भुग्ने
bhugne |
भुग्नाः
bhugnāḥ |
Vocativo |
भुग्ने
bhugne |
भुग्ने
bhugne |
भुग्नाः
bhugnāḥ |
Acusativo |
भुग्नाम्
bhugnām |
भुग्ने
bhugne |
भुग्नाः
bhugnāḥ |
Instrumental |
भुग्नया
bhugnayā |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नाभिः
bhugnābhiḥ |
Dativo |
भुग्नायै
bhugnāyai |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नाभ्यः
bhugnābhyaḥ |
Ablativo |
भुग्नायाः
bhugnāyāḥ |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नाभ्यः
bhugnābhyaḥ |
Genitivo |
भुग्नायाः
bhugnāyāḥ |
भुग्नयोः
bhugnayoḥ |
भुग्नानाम्
bhugnānām |
Locativo |
भुग्नायाम्
bhugnāyām |
भुग्नयोः
bhugnayoḥ |
भुग्नासु
bhugnāsu |