Sanskrit tools

Sanskrit declension


Declension of भुग्न bhugna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुग्नम् bhugnam
भुग्ने bhugne
भुग्नानि bhugnāni
Vocative भुग्न bhugna
भुग्ने bhugne
भुग्नानि bhugnāni
Accusative भुग्नम् bhugnam
भुग्ने bhugne
भुग्नानि bhugnāni
Instrumental भुग्नेन bhugnena
भुग्नाभ्याम् bhugnābhyām
भुग्नैः bhugnaiḥ
Dative भुग्नाय bhugnāya
भुग्नाभ्याम् bhugnābhyām
भुग्नेभ्यः bhugnebhyaḥ
Ablative भुग्नात् bhugnāt
भुग्नाभ्याम् bhugnābhyām
भुग्नेभ्यः bhugnebhyaḥ
Genitive भुग्नस्य bhugnasya
भुग्नयोः bhugnayoḥ
भुग्नानाम् bhugnānām
Locative भुग्ने bhugne
भुग्नयोः bhugnayoḥ
भुग्नेषु bhugneṣu