Singular | Dual | Plural | |
Nominativo |
भुग्नम्
bhugnam |
भुग्ने
bhugne |
भुग्नानि
bhugnāni |
Vocativo |
भुग्न
bhugna |
भुग्ने
bhugne |
भुग्नानि
bhugnāni |
Acusativo |
भुग्नम्
bhugnam |
भुग्ने
bhugne |
भुग्नानि
bhugnāni |
Instrumental |
भुग्नेन
bhugnena |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नैः
bhugnaiḥ |
Dativo |
भुग्नाय
bhugnāya |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नेभ्यः
bhugnebhyaḥ |
Ablativo |
भुग्नात्
bhugnāt |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नेभ्यः
bhugnebhyaḥ |
Genitivo |
भुग्नस्य
bhugnasya |
भुग्नयोः
bhugnayoḥ |
भुग्नानाम्
bhugnānām |
Locativo |
भुग्ने
bhugne |
भुग्नयोः
bhugnayoḥ |
भुग्नेषु
bhugneṣu |