Sanskrit tools

Sanskrit declension


Declension of भुग्नदृश् bhugnadṛś, m.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative भुग्नदृक् bhugnadṛk
भुग्नदृशौ bhugnadṛśau
भुग्नदृशः bhugnadṛśaḥ
Vocative भुग्नदृक् bhugnadṛk
भुग्नदृशौ bhugnadṛśau
भुग्नदृशः bhugnadṛśaḥ
Accusative भुग्नदृशम् bhugnadṛśam
भुग्नदृशौ bhugnadṛśau
भुग्नदृशः bhugnadṛśaḥ
Instrumental भुग्नदृशा bhugnadṛśā
भुग्नदृग्भ्याम् bhugnadṛgbhyām
भुग्नदृग्भिः bhugnadṛgbhiḥ
Dative भुग्नदृशे bhugnadṛśe
भुग्नदृग्भ्याम् bhugnadṛgbhyām
भुग्नदृग्भ्यः bhugnadṛgbhyaḥ
Ablative भुग्नदृशः bhugnadṛśaḥ
भुग्नदृग्भ्याम् bhugnadṛgbhyām
भुग्नदृग्भ्यः bhugnadṛgbhyaḥ
Genitive भुग्नदृशः bhugnadṛśaḥ
भुग्नदृशोः bhugnadṛśoḥ
भुग्नदृशाम् bhugnadṛśām
Locative भुग्नदृशि bhugnadṛśi
भुग्नदृशोः bhugnadṛśoḥ
भुग्नदृक्षु bhugnadṛkṣu