| Singular | Dual | Plural |
Nominativo |
भुग्नदृक्
bhugnadṛk
|
भुग्नदृशौ
bhugnadṛśau
|
भुग्नदृशः
bhugnadṛśaḥ
|
Vocativo |
भुग्नदृक्
bhugnadṛk
|
भुग्नदृशौ
bhugnadṛśau
|
भुग्नदृशः
bhugnadṛśaḥ
|
Acusativo |
भुग्नदृशम्
bhugnadṛśam
|
भुग्नदृशौ
bhugnadṛśau
|
भुग्नदृशः
bhugnadṛśaḥ
|
Instrumental |
भुग्नदृशा
bhugnadṛśā
|
भुग्नदृग्भ्याम्
bhugnadṛgbhyām
|
भुग्नदृग्भिः
bhugnadṛgbhiḥ
|
Dativo |
भुग्नदृशे
bhugnadṛśe
|
भुग्नदृग्भ्याम्
bhugnadṛgbhyām
|
भुग्नदृग्भ्यः
bhugnadṛgbhyaḥ
|
Ablativo |
भुग्नदृशः
bhugnadṛśaḥ
|
भुग्नदृग्भ्याम्
bhugnadṛgbhyām
|
भुग्नदृग्भ्यः
bhugnadṛgbhyaḥ
|
Genitivo |
भुग्नदृशः
bhugnadṛśaḥ
|
भुग्नदृशोः
bhugnadṛśoḥ
|
भुग्नदृशाम्
bhugnadṛśām
|
Locativo |
भुग्नदृशि
bhugnadṛśi
|
भुग्नदृशोः
bhugnadṛśoḥ
|
भुग्नदृक्षु
bhugnadṛkṣu
|