Sanskrit tools

Sanskrit declension


Declension of भुग्ननेत्रा bhugnanetrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुग्ननेत्रा bhugnanetrā
भुग्ननेत्रे bhugnanetre
भुग्ननेत्राः bhugnanetrāḥ
Vocative भुग्ननेत्रे bhugnanetre
भुग्ननेत्रे bhugnanetre
भुग्ननेत्राः bhugnanetrāḥ
Accusative भुग्ननेत्राम् bhugnanetrām
भुग्ननेत्रे bhugnanetre
भुग्ननेत्राः bhugnanetrāḥ
Instrumental भुग्ननेत्रया bhugnanetrayā
भुग्ननेत्राभ्याम् bhugnanetrābhyām
भुग्ननेत्राभिः bhugnanetrābhiḥ
Dative भुग्ननेत्रायै bhugnanetrāyai
भुग्ननेत्राभ्याम् bhugnanetrābhyām
भुग्ननेत्राभ्यः bhugnanetrābhyaḥ
Ablative भुग्ननेत्रायाः bhugnanetrāyāḥ
भुग्ननेत्राभ्याम् bhugnanetrābhyām
भुग्ननेत्राभ्यः bhugnanetrābhyaḥ
Genitive भुग्ननेत्रायाः bhugnanetrāyāḥ
भुग्ननेत्रयोः bhugnanetrayoḥ
भुग्ननेत्राणाम् bhugnanetrāṇām
Locative भुग्ननेत्रायाम् bhugnanetrāyām
भुग्ननेत्रयोः bhugnanetrayoḥ
भुग्ननेत्रासु bhugnanetrāsu