| Singular | Dual | Plural |
Nominative |
भुग्ननेत्रा
bhugnanetrā
|
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्राः
bhugnanetrāḥ
|
Vocative |
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्राः
bhugnanetrāḥ
|
Accusative |
भुग्ननेत्राम्
bhugnanetrām
|
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्राः
bhugnanetrāḥ
|
Instrumental |
भुग्ननेत्रया
bhugnanetrayā
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्राभिः
bhugnanetrābhiḥ
|
Dative |
भुग्ननेत्रायै
bhugnanetrāyai
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्राभ्यः
bhugnanetrābhyaḥ
|
Ablative |
भुग्ननेत्रायाः
bhugnanetrāyāḥ
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्राभ्यः
bhugnanetrābhyaḥ
|
Genitive |
भुग्ननेत्रायाः
bhugnanetrāyāḥ
|
भुग्ननेत्रयोः
bhugnanetrayoḥ
|
भुग्ननेत्राणाम्
bhugnanetrāṇām
|
Locative |
भुग्ननेत्रायाम्
bhugnanetrāyām
|
भुग्ननेत्रयोः
bhugnanetrayoḥ
|
भुग्ननेत्रासु
bhugnanetrāsu
|