| Singular | Dual | Plural |
Nominativo |
भुग्ननेत्रा
bhugnanetrā
|
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्राः
bhugnanetrāḥ
|
Vocativo |
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्राः
bhugnanetrāḥ
|
Acusativo |
भुग्ननेत्राम्
bhugnanetrām
|
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्राः
bhugnanetrāḥ
|
Instrumental |
भुग्ननेत्रया
bhugnanetrayā
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्राभिः
bhugnanetrābhiḥ
|
Dativo |
भुग्ननेत्रायै
bhugnanetrāyai
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्राभ्यः
bhugnanetrābhyaḥ
|
Ablativo |
भुग्ननेत्रायाः
bhugnanetrāyāḥ
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्राभ्यः
bhugnanetrābhyaḥ
|
Genitivo |
भुग्ननेत्रायाः
bhugnanetrāyāḥ
|
भुग्ननेत्रयोः
bhugnanetrayoḥ
|
भुग्ननेत्राणाम्
bhugnanetrāṇām
|
Locativo |
भुग्ननेत्रायाम्
bhugnanetrāyām
|
भुग्ननेत्रयोः
bhugnanetrayoḥ
|
भुग्ननेत्रासु
bhugnanetrāsu
|