| Singular | Dual | Plural |
Nominative |
भुजच्छाया
bhujacchāyā
|
भुजच्छाये
bhujacchāye
|
भुजच्छायाः
bhujacchāyāḥ
|
Vocative |
भुजच्छाये
bhujacchāye
|
भुजच्छाये
bhujacchāye
|
भुजच्छायाः
bhujacchāyāḥ
|
Accusative |
भुजच्छायाम्
bhujacchāyām
|
भुजच्छाये
bhujacchāye
|
भुजच्छायाः
bhujacchāyāḥ
|
Instrumental |
भुजच्छायया
bhujacchāyayā
|
भुजच्छायाभ्याम्
bhujacchāyābhyām
|
भुजच्छायाभिः
bhujacchāyābhiḥ
|
Dative |
भुजच्छायायै
bhujacchāyāyai
|
भुजच्छायाभ्याम्
bhujacchāyābhyām
|
भुजच्छायाभ्यः
bhujacchāyābhyaḥ
|
Ablative |
भुजच्छायायाः
bhujacchāyāyāḥ
|
भुजच्छायाभ्याम्
bhujacchāyābhyām
|
भुजच्छायाभ्यः
bhujacchāyābhyaḥ
|
Genitive |
भुजच्छायायाः
bhujacchāyāyāḥ
|
भुजच्छाययोः
bhujacchāyayoḥ
|
भुजच्छायानाम्
bhujacchāyānām
|
Locative |
भुजच्छायायाम्
bhujacchāyāyām
|
भुजच्छाययोः
bhujacchāyayoḥ
|
भुजच्छायासु
bhujacchāyāsu
|