Sanskrit tools

Sanskrit declension


Declension of भुजच्छाया bhujacchāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजच्छाया bhujacchāyā
भुजच्छाये bhujacchāye
भुजच्छायाः bhujacchāyāḥ
Vocative भुजच्छाये bhujacchāye
भुजच्छाये bhujacchāye
भुजच्छायाः bhujacchāyāḥ
Accusative भुजच्छायाम् bhujacchāyām
भुजच्छाये bhujacchāye
भुजच्छायाः bhujacchāyāḥ
Instrumental भुजच्छायया bhujacchāyayā
भुजच्छायाभ्याम् bhujacchāyābhyām
भुजच्छायाभिः bhujacchāyābhiḥ
Dative भुजच्छायायै bhujacchāyāyai
भुजच्छायाभ्याम् bhujacchāyābhyām
भुजच्छायाभ्यः bhujacchāyābhyaḥ
Ablative भुजच्छायायाः bhujacchāyāyāḥ
भुजच्छायाभ्याम् bhujacchāyābhyām
भुजच्छायाभ्यः bhujacchāyābhyaḥ
Genitive भुजच्छायायाः bhujacchāyāyāḥ
भुजच्छाययोः bhujacchāyayoḥ
भुजच्छायानाम् bhujacchāyānām
Locative भुजच्छायायाम् bhujacchāyāyām
भुजच्छाययोः bhujacchāyayoḥ
भुजच्छायासु bhujacchāyāsu