| Singular | Dual | Plural |
Nominativo |
भुजच्छाया
bhujacchāyā
|
भुजच्छाये
bhujacchāye
|
भुजच्छायाः
bhujacchāyāḥ
|
Vocativo |
भुजच्छाये
bhujacchāye
|
भुजच्छाये
bhujacchāye
|
भुजच्छायाः
bhujacchāyāḥ
|
Acusativo |
भुजच्छायाम्
bhujacchāyām
|
भुजच्छाये
bhujacchāye
|
भुजच्छायाः
bhujacchāyāḥ
|
Instrumental |
भुजच्छायया
bhujacchāyayā
|
भुजच्छायाभ्याम्
bhujacchāyābhyām
|
भुजच्छायाभिः
bhujacchāyābhiḥ
|
Dativo |
भुजच्छायायै
bhujacchāyāyai
|
भुजच्छायाभ्याम्
bhujacchāyābhyām
|
भुजच्छायाभ्यः
bhujacchāyābhyaḥ
|
Ablativo |
भुजच्छायायाः
bhujacchāyāyāḥ
|
भुजच्छायाभ्याम्
bhujacchāyābhyām
|
भुजच्छायाभ्यः
bhujacchāyābhyaḥ
|
Genitivo |
भुजच्छायायाः
bhujacchāyāyāḥ
|
भुजच्छाययोः
bhujacchāyayoḥ
|
भुजच्छायानाम्
bhujacchāyānām
|
Locativo |
भुजच्छायायाम्
bhujacchāyāyām
|
भुजच्छाययोः
bhujacchāyayoḥ
|
भुजच्छायासु
bhujacchāyāsu
|