Sanskrit tools

Sanskrit declension


Declension of भुजज्या bhujajyā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजज्याः bhujajyāḥ
भुजज्यौ bhujajyau
भुजज्याः bhujajyāḥ
Vocative भुजज्याः bhujajyāḥ
भुजज्यौ bhujajyau
भुजज्याः bhujajyāḥ
Accusative भुजज्याम् bhujajyām
भुजज्यौ bhujajyau
भुजज्यः bhujajyaḥ
Instrumental भुजज्या bhujajyā
भुजज्याभ्याम् bhujajyābhyām
भुजज्याभिः bhujajyābhiḥ
Dative भुजज्ये bhujajye
भुजज्याभ्याम् bhujajyābhyām
भुजज्याभ्यः bhujajyābhyaḥ
Ablative भुजज्यः bhujajyaḥ
भुजज्याभ्याम् bhujajyābhyām
भुजज्याभ्यः bhujajyābhyaḥ
Genitive भुजज्यः bhujajyaḥ
भुजज्योः bhujajyoḥ
भुजज्याम् bhujajyām
Locative भुजज्यि bhujajyi
भुजज्योः bhujajyoḥ
भुजज्यासु bhujajyāsu