Singular | Dual | Plural | |
Nominative |
भुजज्याः
bhujajyāḥ |
भुजज्यौ
bhujajyau |
भुजज्याः
bhujajyāḥ |
Vocative |
भुजज्याः
bhujajyāḥ |
भुजज्यौ
bhujajyau |
भुजज्याः
bhujajyāḥ |
Accusative |
भुजज्याम्
bhujajyām |
भुजज्यौ
bhujajyau |
भुजज्यः
bhujajyaḥ |
Instrumental |
भुजज्या
bhujajyā |
भुजज्याभ्याम्
bhujajyābhyām |
भुजज्याभिः
bhujajyābhiḥ |
Dative |
भुजज्ये
bhujajye |
भुजज्याभ्याम्
bhujajyābhyām |
भुजज्याभ्यः
bhujajyābhyaḥ |
Ablative |
भुजज्यः
bhujajyaḥ |
भुजज्याभ्याम्
bhujajyābhyām |
भुजज्याभ्यः
bhujajyābhyaḥ |
Genitive |
भुजज्यः
bhujajyaḥ |
भुजज्योः
bhujajyoḥ |
भुजज्याम्
bhujajyām |
Locative |
भुजज्यि
bhujajyi |
भुजज्योः
bhujajyoḥ |
भुजज्यासु
bhujajyāsu |