Singular | Dual | Plural | |
Nominativo |
भुजज्याः
bhujajyāḥ |
भुजज्यौ
bhujajyau |
भुजज्याः
bhujajyāḥ |
Vocativo |
भुजज्याः
bhujajyāḥ |
भुजज्यौ
bhujajyau |
भुजज्याः
bhujajyāḥ |
Acusativo |
भुजज्याम्
bhujajyām |
भुजज्यौ
bhujajyau |
भुजज्यः
bhujajyaḥ |
Instrumental |
भुजज्या
bhujajyā |
भुजज्याभ्याम्
bhujajyābhyām |
भुजज्याभिः
bhujajyābhiḥ |
Dativo |
भुजज्ये
bhujajye |
भुजज्याभ्याम्
bhujajyābhyām |
भुजज्याभ्यः
bhujajyābhyaḥ |
Ablativo |
भुजज्यः
bhujajyaḥ |
भुजज्याभ्याम्
bhujajyābhyām |
भुजज्याभ्यः
bhujajyābhyaḥ |
Genitivo |
भुजज्यः
bhujajyaḥ |
भुजज्योः
bhujajyoḥ |
भुजज्याम्
bhujajyām |
Locativo |
भुजज्यि
bhujajyi |
भुजज्योः
bhujajyoḥ |
भुजज्यासु
bhujajyāsu |