| Singular | Dual | Plural |
Nominative |
भुजतरुवनम्
bhujataruvanam
|
भुजतरुवने
bhujataruvane
|
भुजतरुवनानि
bhujataruvanāni
|
Vocative |
भुजतरुवन
bhujataruvana
|
भुजतरुवने
bhujataruvane
|
भुजतरुवनानि
bhujataruvanāni
|
Accusative |
भुजतरुवनम्
bhujataruvanam
|
भुजतरुवने
bhujataruvane
|
भुजतरुवनानि
bhujataruvanāni
|
Instrumental |
भुजतरुवनेन
bhujataruvanena
|
भुजतरुवनाभ्याम्
bhujataruvanābhyām
|
भुजतरुवनैः
bhujataruvanaiḥ
|
Dative |
भुजतरुवनाय
bhujataruvanāya
|
भुजतरुवनाभ्याम्
bhujataruvanābhyām
|
भुजतरुवनेभ्यः
bhujataruvanebhyaḥ
|
Ablative |
भुजतरुवनात्
bhujataruvanāt
|
भुजतरुवनाभ्याम्
bhujataruvanābhyām
|
भुजतरुवनेभ्यः
bhujataruvanebhyaḥ
|
Genitive |
भुजतरुवनस्य
bhujataruvanasya
|
भुजतरुवनयोः
bhujataruvanayoḥ
|
भुजतरुवनानाम्
bhujataruvanānām
|
Locative |
भुजतरुवने
bhujataruvane
|
भुजतरुवनयोः
bhujataruvanayoḥ
|
भुजतरुवनेषु
bhujataruvaneṣu
|