Sanskrit tools

Sanskrit declension


Declension of भुजतरुवन bhujataruvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजतरुवनम् bhujataruvanam
भुजतरुवने bhujataruvane
भुजतरुवनानि bhujataruvanāni
Vocative भुजतरुवन bhujataruvana
भुजतरुवने bhujataruvane
भुजतरुवनानि bhujataruvanāni
Accusative भुजतरुवनम् bhujataruvanam
भुजतरुवने bhujataruvane
भुजतरुवनानि bhujataruvanāni
Instrumental भुजतरुवनेन bhujataruvanena
भुजतरुवनाभ्याम् bhujataruvanābhyām
भुजतरुवनैः bhujataruvanaiḥ
Dative भुजतरुवनाय bhujataruvanāya
भुजतरुवनाभ्याम् bhujataruvanābhyām
भुजतरुवनेभ्यः bhujataruvanebhyaḥ
Ablative भुजतरुवनात् bhujataruvanāt
भुजतरुवनाभ्याम् bhujataruvanābhyām
भुजतरुवनेभ्यः bhujataruvanebhyaḥ
Genitive भुजतरुवनस्य bhujataruvanasya
भुजतरुवनयोः bhujataruvanayoḥ
भुजतरुवनानाम् bhujataruvanānām
Locative भुजतरुवने bhujataruvane
भुजतरुवनयोः bhujataruvanayoḥ
भुजतरुवनेषु bhujataruvaneṣu