Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजतरुवन bhujataruvana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजतरुवनम् bhujataruvanam
भुजतरुवने bhujataruvane
भुजतरुवनानि bhujataruvanāni
Vocativo भुजतरुवन bhujataruvana
भुजतरुवने bhujataruvane
भुजतरुवनानि bhujataruvanāni
Acusativo भुजतरुवनम् bhujataruvanam
भुजतरुवने bhujataruvane
भुजतरुवनानि bhujataruvanāni
Instrumental भुजतरुवनेन bhujataruvanena
भुजतरुवनाभ्याम् bhujataruvanābhyām
भुजतरुवनैः bhujataruvanaiḥ
Dativo भुजतरुवनाय bhujataruvanāya
भुजतरुवनाभ्याम् bhujataruvanābhyām
भुजतरुवनेभ्यः bhujataruvanebhyaḥ
Ablativo भुजतरुवनात् bhujataruvanāt
भुजतरुवनाभ्याम् bhujataruvanābhyām
भुजतरुवनेभ्यः bhujataruvanebhyaḥ
Genitivo भुजतरुवनस्य bhujataruvanasya
भुजतरुवनयोः bhujataruvanayoḥ
भुजतरुवनानाम् bhujataruvanānām
Locativo भुजतरुवने bhujataruvane
भुजतरुवनयोः bhujataruvanayoḥ
भुजतरुवनेषु bhujataruvaneṣu