Sanskrit tools

Sanskrit declension


Declension of भुजनगर bhujanagara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजनगरम् bhujanagaram
भुजनगरे bhujanagare
भुजनगराणि bhujanagarāṇi
Vocative भुजनगर bhujanagara
भुजनगरे bhujanagare
भुजनगराणि bhujanagarāṇi
Accusative भुजनगरम् bhujanagaram
भुजनगरे bhujanagare
भुजनगराणि bhujanagarāṇi
Instrumental भुजनगरेण bhujanagareṇa
भुजनगराभ्याम् bhujanagarābhyām
भुजनगरैः bhujanagaraiḥ
Dative भुजनगराय bhujanagarāya
भुजनगराभ्याम् bhujanagarābhyām
भुजनगरेभ्यः bhujanagarebhyaḥ
Ablative भुजनगरात् bhujanagarāt
भुजनगराभ्याम् bhujanagarābhyām
भुजनगरेभ्यः bhujanagarebhyaḥ
Genitive भुजनगरस्य bhujanagarasya
भुजनगरयोः bhujanagarayoḥ
भुजनगराणाम् bhujanagarāṇām
Locative भुजनगरे bhujanagare
भुजनगरयोः bhujanagarayoḥ
भुजनगरेषु bhujanagareṣu