| Singular | Dual | Plural |
Nominative |
भुजनगरम्
bhujanagaram
|
भुजनगरे
bhujanagare
|
भुजनगराणि
bhujanagarāṇi
|
Vocative |
भुजनगर
bhujanagara
|
भुजनगरे
bhujanagare
|
भुजनगराणि
bhujanagarāṇi
|
Accusative |
भुजनगरम्
bhujanagaram
|
भुजनगरे
bhujanagare
|
भुजनगराणि
bhujanagarāṇi
|
Instrumental |
भुजनगरेण
bhujanagareṇa
|
भुजनगराभ्याम्
bhujanagarābhyām
|
भुजनगरैः
bhujanagaraiḥ
|
Dative |
भुजनगराय
bhujanagarāya
|
भुजनगराभ्याम्
bhujanagarābhyām
|
भुजनगरेभ्यः
bhujanagarebhyaḥ
|
Ablative |
भुजनगरात्
bhujanagarāt
|
भुजनगराभ्याम्
bhujanagarābhyām
|
भुजनगरेभ्यः
bhujanagarebhyaḥ
|
Genitive |
भुजनगरस्य
bhujanagarasya
|
भुजनगरयोः
bhujanagarayoḥ
|
भुजनगराणाम्
bhujanagarāṇām
|
Locative |
भुजनगरे
bhujanagare
|
भुजनगरयोः
bhujanagarayoḥ
|
भुजनगरेषु
bhujanagareṣu
|