Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजनगर bhujanagara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजनगरम् bhujanagaram
भुजनगरे bhujanagare
भुजनगराणि bhujanagarāṇi
Vocativo भुजनगर bhujanagara
भुजनगरे bhujanagare
भुजनगराणि bhujanagarāṇi
Acusativo भुजनगरम् bhujanagaram
भुजनगरे bhujanagare
भुजनगराणि bhujanagarāṇi
Instrumental भुजनगरेण bhujanagareṇa
भुजनगराभ्याम् bhujanagarābhyām
भुजनगरैः bhujanagaraiḥ
Dativo भुजनगराय bhujanagarāya
भुजनगराभ्याम् bhujanagarābhyām
भुजनगरेभ्यः bhujanagarebhyaḥ
Ablativo भुजनगरात् bhujanagarāt
भुजनगराभ्याम् bhujanagarābhyām
भुजनगरेभ्यः bhujanagarebhyaḥ
Genitivo भुजनगरस्य bhujanagarasya
भुजनगरयोः bhujanagarayoḥ
भुजनगराणाम् bhujanagarāṇām
Locativo भुजनगरे bhujanagare
भुजनगरयोः bhujanagarayoḥ
भुजनगरेषु bhujanagareṣu