Sanskrit tools

Sanskrit declension


Declension of भुजफल bhujaphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजफलम् bhujaphalam
भुजफले bhujaphale
भुजफलानि bhujaphalāni
Vocative भुजफल bhujaphala
भुजफले bhujaphale
भुजफलानि bhujaphalāni
Accusative भुजफलम् bhujaphalam
भुजफले bhujaphale
भुजफलानि bhujaphalāni
Instrumental भुजफलेन bhujaphalena
भुजफलाभ्याम् bhujaphalābhyām
भुजफलैः bhujaphalaiḥ
Dative भुजफलाय bhujaphalāya
भुजफलाभ्याम् bhujaphalābhyām
भुजफलेभ्यः bhujaphalebhyaḥ
Ablative भुजफलात् bhujaphalāt
भुजफलाभ्याम् bhujaphalābhyām
भुजफलेभ्यः bhujaphalebhyaḥ
Genitive भुजफलस्य bhujaphalasya
भुजफलयोः bhujaphalayoḥ
भुजफलानाम् bhujaphalānām
Locative भुजफले bhujaphale
भुजफलयोः bhujaphalayoḥ
भुजफलेषु bhujaphaleṣu