| Singular | Dual | Plural |
Nominativo |
भुजफलम्
bhujaphalam
|
भुजफले
bhujaphale
|
भुजफलानि
bhujaphalāni
|
Vocativo |
भुजफल
bhujaphala
|
भुजफले
bhujaphale
|
भुजफलानि
bhujaphalāni
|
Acusativo |
भुजफलम्
bhujaphalam
|
भुजफले
bhujaphale
|
भुजफलानि
bhujaphalāni
|
Instrumental |
भुजफलेन
bhujaphalena
|
भुजफलाभ्याम्
bhujaphalābhyām
|
भुजफलैः
bhujaphalaiḥ
|
Dativo |
भुजफलाय
bhujaphalāya
|
भुजफलाभ्याम्
bhujaphalābhyām
|
भुजफलेभ्यः
bhujaphalebhyaḥ
|
Ablativo |
भुजफलात्
bhujaphalāt
|
भुजफलाभ्याम्
bhujaphalābhyām
|
भुजफलेभ्यः
bhujaphalebhyaḥ
|
Genitivo |
भुजफलस्य
bhujaphalasya
|
भुजफलयोः
bhujaphalayoḥ
|
भुजफलानाम्
bhujaphalānām
|
Locativo |
भुजफले
bhujaphale
|
भुजफलयोः
bhujaphalayoḥ
|
भुजफलेषु
bhujaphaleṣu
|