Sanskrit tools

Sanskrit declension


Declension of भुजमध्य bhujamadhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजमध्यम् bhujamadhyam
भुजमध्ये bhujamadhye
भुजमध्यानि bhujamadhyāni
Vocative भुजमध्य bhujamadhya
भुजमध्ये bhujamadhye
भुजमध्यानि bhujamadhyāni
Accusative भुजमध्यम् bhujamadhyam
भुजमध्ये bhujamadhye
भुजमध्यानि bhujamadhyāni
Instrumental भुजमध्येन bhujamadhyena
भुजमध्याभ्याम् bhujamadhyābhyām
भुजमध्यैः bhujamadhyaiḥ
Dative भुजमध्याय bhujamadhyāya
भुजमध्याभ्याम् bhujamadhyābhyām
भुजमध्येभ्यः bhujamadhyebhyaḥ
Ablative भुजमध्यात् bhujamadhyāt
भुजमध्याभ्याम् bhujamadhyābhyām
भुजमध्येभ्यः bhujamadhyebhyaḥ
Genitive भुजमध्यस्य bhujamadhyasya
भुजमध्ययोः bhujamadhyayoḥ
भुजमध्यानाम् bhujamadhyānām
Locative भुजमध्ये bhujamadhye
भुजमध्ययोः bhujamadhyayoḥ
भुजमध्येषु bhujamadhyeṣu