Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजमध्य bhujamadhya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजमध्यम् bhujamadhyam
भुजमध्ये bhujamadhye
भुजमध्यानि bhujamadhyāni
Vocativo भुजमध्य bhujamadhya
भुजमध्ये bhujamadhye
भुजमध्यानि bhujamadhyāni
Acusativo भुजमध्यम् bhujamadhyam
भुजमध्ये bhujamadhye
भुजमध्यानि bhujamadhyāni
Instrumental भुजमध्येन bhujamadhyena
भुजमध्याभ्याम् bhujamadhyābhyām
भुजमध्यैः bhujamadhyaiḥ
Dativo भुजमध्याय bhujamadhyāya
भुजमध्याभ्याम् bhujamadhyābhyām
भुजमध्येभ्यः bhujamadhyebhyaḥ
Ablativo भुजमध्यात् bhujamadhyāt
भुजमध्याभ्याम् bhujamadhyābhyām
भुजमध्येभ्यः bhujamadhyebhyaḥ
Genitivo भुजमध्यस्य bhujamadhyasya
भुजमध्ययोः bhujamadhyayoḥ
भुजमध्यानाम् bhujamadhyānām
Locativo भुजमध्ये bhujamadhye
भुजमध्ययोः bhujamadhyayoḥ
भुजमध्येषु bhujamadhyeṣu