| Singular | Dual | Plural |
Nominativo |
भुजमध्यम्
bhujamadhyam
|
भुजमध्ये
bhujamadhye
|
भुजमध्यानि
bhujamadhyāni
|
Vocativo |
भुजमध्य
bhujamadhya
|
भुजमध्ये
bhujamadhye
|
भुजमध्यानि
bhujamadhyāni
|
Acusativo |
भुजमध्यम्
bhujamadhyam
|
भुजमध्ये
bhujamadhye
|
भुजमध्यानि
bhujamadhyāni
|
Instrumental |
भुजमध्येन
bhujamadhyena
|
भुजमध्याभ्याम्
bhujamadhyābhyām
|
भुजमध्यैः
bhujamadhyaiḥ
|
Dativo |
भुजमध्याय
bhujamadhyāya
|
भुजमध्याभ्याम्
bhujamadhyābhyām
|
भुजमध्येभ्यः
bhujamadhyebhyaḥ
|
Ablativo |
भुजमध्यात्
bhujamadhyāt
|
भुजमध्याभ्याम्
bhujamadhyābhyām
|
भुजमध्येभ्यः
bhujamadhyebhyaḥ
|
Genitivo |
भुजमध्यस्य
bhujamadhyasya
|
भुजमध्ययोः
bhujamadhyayoḥ
|
भुजमध्यानाम्
bhujamadhyānām
|
Locativo |
भुजमध्ये
bhujamadhye
|
भुजमध्ययोः
bhujamadhyayoḥ
|
भुजमध्येषु
bhujamadhyeṣu
|