Sanskrit tools

Sanskrit declension


Declension of भुजमूल bhujamūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजमूलम् bhujamūlam
भुजमूले bhujamūle
भुजमूलानि bhujamūlāni
Vocative भुजमूल bhujamūla
भुजमूले bhujamūle
भुजमूलानि bhujamūlāni
Accusative भुजमूलम् bhujamūlam
भुजमूले bhujamūle
भुजमूलानि bhujamūlāni
Instrumental भुजमूलेन bhujamūlena
भुजमूलाभ्याम् bhujamūlābhyām
भुजमूलैः bhujamūlaiḥ
Dative भुजमूलाय bhujamūlāya
भुजमूलाभ्याम् bhujamūlābhyām
भुजमूलेभ्यः bhujamūlebhyaḥ
Ablative भुजमूलात् bhujamūlāt
भुजमूलाभ्याम् bhujamūlābhyām
भुजमूलेभ्यः bhujamūlebhyaḥ
Genitive भुजमूलस्य bhujamūlasya
भुजमूलयोः bhujamūlayoḥ
भुजमूलानाम् bhujamūlānām
Locative भुजमूले bhujamūle
भुजमूलयोः bhujamūlayoḥ
भुजमूलेषु bhujamūleṣu